Original

एतच्छ्रुत्वा वचस्तस्मादवतीर्य रथोत्तमात् ।बाष्पेणापिहितां सीतां ददर्शेक्ष्वाकुनन्दनः ॥ ८ ॥

Segmented

एतत् श्रुत्वा वचः तस्मात् अवतीर्य रथ-उत्तमात् बाष्पेण अपिहिताम् सीताम् ददर्श इक्ष्वाकु-नन्दनः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचः वचस् pos=n,g=n,c=2,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
अवतीर्य अवतृ pos=vi
रथ रथ pos=n,comp=y
उत्तमात् उत्तम pos=a,g=m,c=5,n=s
बाष्पेण बाष्प pos=n,g=m,c=3,n=s
अपिहिताम् अपिधा pos=va,g=f,c=2,n=s,f=part
सीताम् सीता pos=n,g=f,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s