Original

उवाच च महात्मानं काकुत्स्थं दैन्यमास्थितम् ।प्रतीच्छ देवीं सद्वृत्तां महात्मञ्जानकीमिति ॥ ७ ॥

Segmented

उवाच च महात्मानम् काकुत्स्थम् दैन्यम् आस्थितम् प्रतीच्छ देवीम् सत्-वृत्ताम् महात्मन् जानकीम् इति

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
काकुत्स्थम् काकुत्स्थ pos=n,g=m,c=2,n=s
दैन्यम् दैन्य pos=n,g=n,c=2,n=s
आस्थितम् आस्था pos=va,g=m,c=2,n=s,f=part
प्रतीच्छ प्रतीष् pos=v,p=2,n=s,l=lot
देवीम् देवी pos=n,g=f,c=2,n=s
सत् अस् pos=va,comp=y,f=part
वृत्ताम् वृत् pos=va,g=f,c=2,n=s,f=part
महात्मन् महात्मन् pos=a,g=m,c=8,n=s
जानकीम् जानकी pos=n,g=f,c=2,n=s
इति इति pos=i