Original

ततो देवर्षिसहितः सरितं गोमतीमनु ।दशाश्वमेधानाजह्रे जारूथ्यान्स निरर्गलान् ॥ ६९ ॥

Segmented

ततो देवर्षि-सहितः सरितम् गोमतीम् अनु दश-अश्वमेधान् आजह्रे जारूथ्यान् स निरर्गलान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवर्षि देवर्षि pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
सरितम् सरित् pos=n,g=f,c=2,n=s
गोमतीम् गोमती pos=n,g=f,c=2,n=s
अनु अनु pos=i
दश दशन् pos=n,comp=y
अश्वमेधान् अश्वमेध pos=n,g=m,c=2,n=p
आजह्रे आहृ pos=v,p=3,n=s,l=lit
जारूथ्यान् जारूथ्य pos=a,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
निरर्गलान् निरर्गल pos=a,g=m,c=2,n=p