Original

पुष्पकं च विमानं तत्पूजयित्वा स राघवः ।प्रादाद्वैश्रवणायैव प्रीत्या स रघुनन्दनः ॥ ६८ ॥

Segmented

पुष्पकम् च विमानम् तत् पूजयित्वा स राघवः प्रादाद् वैश्रवणाय एव प्रीत्या स रघुनन्दनः

Analysis

Word Lemma Parse
पुष्पकम् पुष्पक pos=n,g=n,c=2,n=s
pos=i
विमानम् विमान pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
पूजयित्वा पूजय् pos=vi
तद् pos=n,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
वैश्रवणाय वैश्रवण pos=n,g=m,c=4,n=s
एव एव pos=i
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
रघुनन्दनः रघुनन्दन pos=n,g=m,c=1,n=s