Original

अभ्यर्च्य विविधै रत्नैः प्रीतियुक्तौ मुदा युतौ ।समाधायेतिकर्तव्यं दुःखेन विससर्ज ह ॥ ६७ ॥

Segmented

अभ्यर्च्य विविधै प्रीति-युक्तौ प्रीतियुक्तौ मुदा समाधाय इतिकर्तव्यम् दुःखेन विससर्ज ह

Analysis

Word Lemma Parse
अभ्यर्च्य अभ्यर्च् pos=vi
विविधै रत्न pos=n,g=n,c=3,n=p
प्रीति प्रीति pos=n,comp=y
युक्तौ युज् pos=va,g=m,c=1,n=d,f=part
प्रीतियुक्तौ मुद् pos=n,g=f,c=3,n=s
मुदा युत pos=a,g=m,c=1,n=d
समाधाय समाधा pos=vi
इतिकर्तव्यम् इतिकर्तव्य pos=a,g=n,c=2,n=s
दुःखेन दुःख pos=n,g=n,c=3,n=s
विससर्ज विसृज् pos=v,p=3,n=s,l=lit
pos=i