Original

सोऽभिषिक्तः कपिश्रेष्ठं सुग्रीवं ससुहृज्जनम् ।विभीषणं च पौलस्त्यमन्वजानाद्गृहान्प्रति ॥ ६६ ॥

Segmented

सो ऽभिषिक्तः कपि-श्रेष्ठम् सुग्रीवम् स सुहृद्-जनम् विभीषणम् च पौलस्त्यम् अन्वजानाद् गृहान् प्रति

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिषिक्तः अभिषिच् pos=va,g=m,c=1,n=s,f=part
कपि कपि pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
pos=i
सुहृद् सुहृद् pos=n,comp=y
जनम् जन pos=n,g=m,c=2,n=s
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
pos=i
पौलस्त्यम् पौलस्त्य pos=n,g=m,c=2,n=s
अन्वजानाद् अनुज्ञा pos=v,p=3,n=s,l=lan
गृहान् गृह pos=n,g=m,c=2,n=p
प्रति प्रति pos=i