Original

ततस्तं वैष्णवे शूरं नक्षत्रेऽभिमतेऽहनि ।वसिष्ठो वामदेवश्च सहितावभ्यषिञ्चताम् ॥ ६५ ॥

Segmented

ततस् तम् वैष्णवे शूरम् नक्षत्रे ऽभिमते ऽहनि वसिष्ठो वामदेवः च सहितौ अभ्यषिञ्चताम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
वैष्णवे वैष्णव pos=a,g=n,c=7,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
नक्षत्रे नक्षत्र pos=n,g=n,c=7,n=s
ऽभिमते अभिमन् pos=va,g=n,c=7,n=s,f=part
ऽहनि अहर् pos=n,g=n,c=7,n=s
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
वामदेवः वामदेव pos=n,g=m,c=1,n=s
pos=i
सहितौ सहित pos=a,g=m,c=1,n=d
अभ्यषिञ्चताम् अभिषिच् pos=v,p=3,n=d,l=lan