Original

तथा भरतशत्रुघ्नौ समेतौ गुरुणा तदा ।वैदेह्या दर्शनेनोभौ प्रहर्षं समवापतुः ॥ ६३ ॥

Segmented

तथा भरत-शत्रुघ्नौ समेतौ गुरुणा तदा वैदेह्या दर्शनेन उभौ प्रहर्षम् समवापतुः

Analysis

Word Lemma Parse
तथा तथा pos=i
भरत भरत pos=n,comp=y
शत्रुघ्नौ शत्रुघ्न pos=n,g=m,c=1,n=d
समेतौ समे pos=va,g=m,c=1,n=d,f=part
गुरुणा गुरु pos=n,g=m,c=3,n=s
तदा तदा pos=i
वैदेह्या वैदेही pos=n,g=f,c=6,n=s
दर्शनेन दर्शन pos=n,g=n,c=3,n=s
उभौ उभ् pos=n,g=m,c=1,n=d
प्रहर्षम् प्रहर्ष pos=n,g=m,c=2,n=s
समवापतुः समवाप् pos=v,p=3,n=d,l=lit