Original

समेत्य भरतेनाथ शत्रुघ्नेन च वीर्यवान् ।राघवः सहसौमित्रिर्मुमुदे भरतर्षभ ॥ ६२ ॥

Segmented

समेत्य भरतेन अथ शत्रुघ्नेन च वीर्यवान् राघवः सहसौमित्रिः मुमुदे भरत-ऋषभ

Analysis

Word Lemma Parse
समेत्य समे pos=vi
भरतेन भरत pos=n,g=m,c=3,n=s
अथ अथ pos=i
शत्रुघ्नेन शत्रुघ्न pos=n,g=m,c=3,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s
सहसौमित्रिः सहसौमित्रि pos=a,g=m,c=1,n=s
मुमुदे मुद् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s