Original

स तत्र मलदिग्धाङ्गं भरतं चीरवाससम् ।अग्रतः पादुके कृत्वा ददर्शासीनमासने ॥ ६१ ॥

Segmented

स तत्र मल-दिग्ध-अङ्गम् भरतम् चीर-वाससम् अग्रतः पादुके कृत्वा ददर्श आसीनम् आसने

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
मल मल pos=n,comp=y
दिग्ध दिह् pos=va,comp=y,f=part
अङ्गम् अङ्ग pos=n,g=m,c=2,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
चीर चीर pos=n,comp=y
वाससम् वासस् pos=n,g=m,c=2,n=s
अग्रतः अग्रतस् pos=i
पादुके पादुका pos=n,g=f,c=2,n=d
कृत्वा कृ pos=vi
ददर्श दृश् pos=v,p=3,n=s,l=lit
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
आसने आसन pos=n,g=n,c=7,n=s