Original

लक्षयित्वेङ्गितं सर्वं प्रियं तस्मै निवेद्य च ।वायुपुत्रे पुनः प्राप्ते नन्दिग्राममुपागमत् ॥ ६० ॥

Segmented

लक्षयित्वा इङ्गितम् सर्वम् प्रियम् तस्मै निवेद्य च वायुपुत्रे पुनः प्राप्ते नन्दिग्रामम् उपागमत्

Analysis

Word Lemma Parse
लक्षयित्वा लक्षय् pos=vi
इङ्गितम् इङ्गित pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
निवेद्य निवेदय् pos=vi
pos=i
वायुपुत्रे वायुपुत्र pos=n,g=m,c=7,n=s
पुनः पुनर् pos=i
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
नन्दिग्रामम् नन्दिग्राम pos=n,g=m,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun