Original

ततस्तैरेव सहितो रामः सौमित्रिणा सह ।यथागतेन मार्गेण प्रययौ स्वपुरं प्रति ॥ ५८ ॥

Segmented

ततस् तैः एव सहितो रामः सौमित्रिणा सह यथागतेन मार्गेण प्रययौ स्व-पुरम् प्रति

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तैः तद् pos=n,g=m,c=3,n=p
एव एव pos=i
सहितो सहित pos=a,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
सौमित्रिणा सौमित्रि pos=n,g=m,c=3,n=s
सह सह pos=i
यथागतेन यथागत pos=a,g=m,c=3,n=s
मार्गेण मार्ग pos=n,g=m,c=3,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i