Original

गतेषु वानरेन्द्रेषु गोपुच्छर्क्षेषु तेषु च ।सुग्रीवसहितो रामः किष्किन्धां पुनरागमत् ॥ ५५ ॥

Segmented

गतेषु वानर-इन्द्रेषु गोपुच्छ-ऋक्षेषु तेषु च सुग्रीव-सहितः रामः किष्किन्धाम् पुनः आगमत्

Analysis

Word Lemma Parse
गतेषु गम् pos=va,g=m,c=7,n=p,f=part
वानर वानर pos=n,comp=y
इन्द्रेषु इन्द्र pos=n,g=m,c=7,n=p
गोपुच्छ गोपुच्छ pos=n,comp=y
ऋक्षेषु ऋक्ष pos=n,g=m,c=7,n=p
तेषु तद् pos=n,g=m,c=7,n=p
pos=i
सुग्रीव सुग्रीव pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
किष्किन्धाम् किष्किन्धा pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
आगमत् आगम् pos=v,p=3,n=s,l=lun