Original

अथैनान्राघवः काले समानीयाभिपूज्य च ।विसर्जयामास तदा रत्नैः संतोष्य सर्वशः ॥ ५४ ॥

Segmented

अथ एनान् राघवः काले समानीय अभिपूज्य च विसर्जयामास तदा रत्नैः संतोष्य सर्वशः

Analysis

Word Lemma Parse
अथ अथ pos=i
एनान् एनद् pos=n,g=m,c=2,n=p
राघवः राघव pos=n,g=m,c=1,n=s
काले काल pos=n,g=m,c=7,n=s
समानीय समानी pos=vi
अभिपूज्य अभिपूजय् pos=vi
pos=i
विसर्जयामास विसर्जय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
रत्नैः रत्न pos=n,g=n,c=3,n=p
संतोष्य संतोषय् pos=vi
सर्वशः सर्वशस् pos=i