Original

ततस्तीरे समुद्रस्य यत्र शिश्ये स पार्थिवः ।तत्रैवोवास धर्मात्मा सहितः सर्ववानरैः ॥ ५३ ॥

Segmented

ततस् तीरे समुद्रस्य यत्र शिश्ये स पार्थिवः तत्र एव उवास धर्म-आत्मा सहितः सर्व-वानरैः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तीरे तीर pos=n,g=n,c=7,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
यत्र यत्र pos=i
शिश्ये शी pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
उवास वस् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सहितः सहित pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
वानरैः वानर pos=n,g=m,c=3,n=p