Original

पुष्पकेण विमानेन खेचरेण विराजता ।कामगेन यथा मुख्यैरमात्यैः संवृतो वशी ॥ ५२ ॥

Segmented

पुष्पकेण विमानेन खेचरेण विराजता काम-गेन यथा मुख्यैः अमात्यैः संवृतो वशी

Analysis

Word Lemma Parse
पुष्पकेण पुष्पक pos=n,g=n,c=3,n=s
विमानेन विमान pos=n,g=n,c=3,n=s
खेचरेण खेचर pos=a,g=n,c=3,n=s
विराजता विराज् pos=va,g=n,c=3,n=s,f=part
काम काम pos=n,comp=y
गेन pos=a,g=n,c=3,n=s
यथा यथा pos=i
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
अमात्यैः अमात्य pos=n,g=m,c=3,n=p
संवृतो संवृ pos=va,g=m,c=1,n=s,f=part
वशी वशिन् pos=a,g=m,c=1,n=s