Original

ततो हत्वा दशग्रीवं लङ्कां रामो महायशाः ।विभीषणाय प्रददौ प्रभुः परपुरंजयः ॥ ५ ॥

Segmented

ततो हत्वा दशग्रीवम् लङ्काम् रामो महा-यशाः विभीषणाय प्रददौ प्रभुः पर-पुरञ्जयः

Analysis

Word Lemma Parse
ततो ततस् pos=i
हत्वा हन् pos=vi
दशग्रीवम् दशग्रीव pos=n,g=m,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
विभीषणाय विभीषण pos=n,g=m,c=4,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
प्रभुः प्रभु pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
पुरञ्जयः पुरंजय pos=n,g=m,c=1,n=s