Original

सदेवासुरगन्धर्वा यक्षराक्षसपन्नगाः ।कथयिष्यन्ति लोकास्त्वां यावद्भूमिर्धरिष्यति ॥ ४८ ॥

Segmented

स देव-असुर-गन्धर्वाः यक्ष-राक्षस-पन्नगाः कथयिष्यन्ति लोकास् त्वाम् यावद् भूमिः धरिष्यति

Analysis

Word Lemma Parse
pos=i
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
पन्नगाः पन्नग pos=n,g=m,c=1,n=p
कथयिष्यन्ति कथय् pos=v,p=3,n=p,l=lrt
लोकास् लोक pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
यावद् यावत् pos=i
भूमिः भूमि pos=n,g=f,c=1,n=s
धरिष्यति धृ pos=v,p=3,n=s,l=lrt