Original

दृष्ट्वा तु रामं जानक्या समेतं शक्रसारथिः ।उवाच परमप्रीतः सुहृन्मध्य इदं वचः ॥ ४६ ॥

Segmented

दृष्ट्वा तु रामम् जानक्या समेतम् शक्र-सारथिः उवाच परम-प्रीतः सुहृद्-मध्ये इदम् वचः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तु तु pos=i
रामम् राम pos=n,g=m,c=2,n=s
जानक्या जानकी pos=n,g=f,c=3,n=s
समेतम् समे pos=va,g=m,c=2,n=s,f=part
शक्र शक्र pos=n,comp=y
सारथिः सारथि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
सुहृद् सुहृद् pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s