Original

दिव्यास्त्वामुपभोगाश्च मत्प्रसादकृताः सदा ।उपस्थास्यन्ति हनुमन्निति स्म हरिलोचन ॥ ४४ ॥

Segmented

दिव्यास् त्वाम् उपभोगाः च मद्-प्रसाद-कृतवन्तः सदा उपस्थास्यन्ति हनुमन्न् इति स्म हरि-लोचन

Analysis

Word Lemma Parse
दिव्यास् दिव्य pos=a,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
उपभोगाः उपभोग pos=n,g=m,c=1,n=p
pos=i
मद् मद् pos=n,comp=y
प्रसाद प्रसाद pos=n,comp=y
कृतवन्तः कृ pos=va,g=m,c=1,n=p,f=part
सदा सदा pos=i
उपस्थास्यन्ति उपस्था pos=v,p=3,n=p,l=lrt
हनुमन्न् हनुमन्त् pos=n,g=m,c=8,n=s
इति इति pos=i
स्म स्म pos=i
हरि हरि pos=a,comp=y
लोचन लोचन pos=n,g=m,c=8,n=s