Original

सीता चापि महाभागा वरं हनुमते ददौ ।रामकीर्त्या समं पुत्र जीवितं ते भविष्यति ॥ ४३ ॥

Segmented

सीता च अपि महाभागा वरम् हनुमते ददौ राम-कीर्त्या समम् पुत्र जीवितम् ते भविष्यति

Analysis

Word Lemma Parse
सीता सीता pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
महाभागा महाभाग pos=a,g=f,c=1,n=s
वरम् वर pos=n,g=m,c=2,n=s
हनुमते हनुमन्त् pos=n,g=m,c=4,n=s
ददौ दा pos=v,p=3,n=s,l=lit
राम राम pos=n,comp=y
कीर्त्या कीर्ति pos=n,g=f,c=3,n=s
समम् सम pos=n,g=n,c=1,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt