Original

ततस्ते ब्रह्मणा प्रोक्ते तथेति वचने तदा ।समुत्तस्थुर्महाराज वानरा लब्धचेतसः ॥ ४२ ॥

Segmented

ततस् ते ब्रह्मणा प्रोक्ते तथा इति वचने तदा समुत्तस्थुः महा-राज वानरा लब्ध-चेतसः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
प्रोक्ते प्रवच् pos=va,g=n,c=7,n=s,f=part
तथा तथा pos=i
इति इति pos=i
वचने वचन pos=n,g=n,c=7,n=s
तदा तदा pos=i
समुत्तस्थुः समुत्था pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वानरा वानर pos=n,g=m,c=1,n=p
लब्ध लभ् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p