Original

वव्रे रामः स्थितिं धर्मे शत्रुभिश्चापराजयम् ।राक्षसैर्निहतानां च वानराणां समुद्भवम् ॥ ४१ ॥

Segmented

वव्रे रामः स्थितिम् धर्मे शत्रुभिः च अपराजयम् राक्षसैः निहतानाम् च वानराणाम् समुद्भवम्

Analysis

Word Lemma Parse
वव्रे वृ pos=v,p=3,n=s,l=lit
रामः राम pos=n,g=m,c=1,n=s
स्थितिम् स्थिति pos=n,g=f,c=2,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
pos=i
अपराजयम् अपराजय pos=n,g=m,c=2,n=s
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
निहतानाम् निहन् pos=va,g=m,c=6,n=p,f=part
pos=i
वानराणाम् वानर pos=n,g=m,c=6,n=p
समुद्भवम् समुद्भव pos=n,g=m,c=2,n=s