Original

तमुवाच ततो ब्रह्मा देवैः शक्रमुखैर्वृतः ।कौसल्यामातरिष्टांस्ते वरानद्य ददानि कान् ॥ ४० ॥

Segmented

तम् उवाच ततो ब्रह्मा देवैः शक्र-मुखैः वृतः इष्टान् ते वरान् अद्य ददानि कान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
देवैः देव pos=n,g=m,c=3,n=p
शक्र शक्र pos=n,comp=y
मुखैः मुख pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
इष्टान् इष् pos=va,g=m,c=2,n=p,f=part
ते त्वद् pos=n,g=,c=4,n=s
वरान् वर pos=n,g=m,c=2,n=p
अद्य अद्य pos=i
ददानि दा pos=v,p=1,n=s,l=lot
कान् pos=n,g=m,c=2,n=p