Original

पूजयित्वा यथा रामं प्रतिजग्मुर्यथागतम् ।तन्महोत्सवसंकाशमासीदाकाशमच्युत ॥ ४ ॥

Segmented

पूजयित्वा यथा रामम् प्रतिजग्मुः यथागतम् तत् महा-उत्सव-संकाशम् आसीद् आकाशम् अच्युत

Analysis

Word Lemma Parse
पूजयित्वा पूजय् pos=vi
यथा यथा pos=i
रामम् राम pos=n,g=m,c=2,n=s
प्रतिजग्मुः प्रतिगम् pos=v,p=3,n=p,l=lit
यथागतम् यथागत pos=a,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
उत्सव उत्सव pos=n,comp=y
संकाशम् संकाश pos=n,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
आकाशम् आकाश pos=n,g=n,c=1,n=s
अच्युत अच्युत pos=a,g=m,c=8,n=s