Original

ततो वरं ददौ तस्मै अविन्ध्याय परंतपः ।त्रिजटां चार्थमानाभ्यां योजयामास राक्षसीम् ॥ ३९ ॥

Segmented

ततो वरम् ददौ तस्मै अविन्ध्याय परंतपः त्रिजटाम् च अर्थ-मानाभ्याम् योजयामास राक्षसीम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
वरम् वर pos=n,g=m,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
तस्मै तद् pos=n,g=m,c=4,n=s
अविन्ध्याय अविन्ध्य pos=n,g=m,c=4,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s
त्रिजटाम् त्रिजटा pos=n,g=f,c=2,n=s
pos=i
अर्थ अर्थ pos=n,comp=y
मानाभ्याम् मान pos=n,g=m,c=3,n=d
योजयामास योजय् pos=v,p=3,n=s,l=lit
राक्षसीम् राक्षसी pos=n,g=f,c=2,n=s