Original

ततो देवान्नमस्कृत्य सुहृद्भिरभिनन्दितः ।महेन्द्र इव पौलोम्या भार्यया स समेयिवान् ॥ ३८ ॥

Segmented

ततो देवान् नमस्कृत्य सुहृद्भिः अभिनन्दितः महेन्द्र इव पौलोम्या भार्यया स समेयिवान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवान् देव pos=n,g=m,c=2,n=p
नमस्कृत्य नमस्कृ pos=vi
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
अभिनन्दितः अभिनन्द् pos=va,g=m,c=1,n=s,f=part
महेन्द्र महेन्द्र pos=n,g=m,c=1,n=s
इव इव pos=i
पौलोम्या पौलोमी pos=n,g=f,c=3,n=s
भार्यया भार्या pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
समेयिवान् समे pos=va,g=m,c=1,n=s,f=part