Original

राम उवाच ।अभिवादये त्वां राजेन्द्र यदि त्वं जनको मम ।गमिष्यामि पुरीं रम्यामयोध्यां शासनात्तव ॥ ३६ ॥

Segmented

राम उवाच अभिवादये त्वाम् राज-इन्द्र यदि त्वम् जनको मम गमिष्यामि पुरीम् रम्याम् अयोध्याम् शासनात् तव

Analysis

Word Lemma Parse
राम राम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अभिवादये अभिवादय् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
यदि यदि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
जनको जनक pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
पुरीम् पुरी pos=n,g=f,c=2,n=s
रम्याम् रम्य pos=a,g=f,c=2,n=s
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
शासनात् शासन pos=n,g=n,c=5,n=s
तव त्वद् pos=n,g=,c=6,n=s