Original

दशरथ उवाच ।प्रीतोऽस्मि वत्स भद्रं ते पिता दशरथोऽस्मि ते ।अनुजानामि राज्यं च प्रशाधि पुरुषोत्तम ॥ ३५ ॥

Segmented

दशरथ उवाच प्रीतो ऽस्मि वत्स भद्रम् ते पिता दशरथो ऽस्मि ते अनुजानामि राज्यम् च प्रशाधि पुरुषोत्तम

Analysis

Word Lemma Parse
दशरथ दशरथ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
वत्स वत्स pos=n,g=m,c=8,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
दशरथो दशरथ pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
अनुजानामि अनुज्ञा pos=v,p=1,n=s,l=lat
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
प्रशाधि प्रशास् pos=v,p=2,n=s,l=lot
पुरुषोत्तम पुरुषोत्तम pos=n,g=m,c=8,n=s