Original

नात्र शङ्का त्वया कार्या प्रतीच्छेमां महाद्युते ।कृतं त्वया महत्कार्यं देवानाममरप्रभ ॥ ३४ ॥

Segmented

न अत्र शङ्का त्वया कार्या प्रतीच्छ इमाम् महा-द्युति कृतम् त्वया महत् कार्यम् देवानाम् अमर-प्रभ

Analysis

Word Lemma Parse
pos=i
अत्र अत्र pos=i
शङ्का शङ्का pos=n,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
प्रतीच्छ प्रतीष् pos=v,p=2,n=s,l=lot
इमाम् इदम् pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
महत् महत् pos=a,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
अमर अमर pos=n,comp=y
प्रभ प्रभा pos=n,g=m,c=8,n=s