Original

यदि ह्यकामामासेवेत्स्त्रियमन्यामपि ध्रुवम् ।शतधास्य फलेद्देह इत्युक्तः सोऽभवत्पुरा ॥ ३३ ॥

Segmented

यदि हि अकामाम् आसेवेत् स्त्रियम् अन्याम् अपि ध्रुवम् शतधा अस्य फलेद् देह इति उक्तवान् सो ऽभवत् पुरा

Analysis

Word Lemma Parse
यदि यदि pos=i
हि हि pos=i
अकामाम् अकाम pos=a,g=f,c=2,n=s
आसेवेत् आसेव् pos=v,p=3,n=s,l=vidhilin
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
अन्याम् अन्य pos=n,g=f,c=2,n=s
अपि अपि pos=i
ध्रुवम् ध्रुवम् pos=i
शतधा शतधा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
फलेद् फल् pos=v,p=3,n=s,l=vidhilin
देह देह pos=n,g=m,c=1,n=s
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
पुरा पुरा pos=i