Original

वधार्थमात्मनस्तेन हृता सीता दुरात्मना ।नलकूबरशापेन रक्षा चास्याः कृता मया ॥ ३२ ॥

Segmented

वध-अर्थम् आत्मनस् तेन हृता सीता दुरात्मना नलकूबर-शापेन रक्षा च अस्याः कृता मया

Analysis

Word Lemma Parse
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आत्मनस् आत्मन् pos=n,g=m,c=6,n=s
तेन तद् pos=n,g=m,c=3,n=s
हृता हृ pos=va,g=f,c=1,n=s,f=part
सीता सीता pos=n,g=f,c=1,n=s
दुरात्मना दुरात्मन् pos=a,g=m,c=3,n=s
नलकूबर नलकूबर pos=n,comp=y
शापेन शाप pos=n,g=m,c=3,n=s
रक्षा रक्षा pos=n,g=f,c=1,n=s
pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s