Original

शत्रुरेष त्वया वीर देवगन्धर्वभोगिनाम् ।यक्षाणां दानवानां च महर्षीणां च पातितः ॥ ३० ॥

Segmented

शत्रुः एष त्वया वीर देव-गन्धर्व-भोगिन् यक्षाणाम् दानवानाम् च महा-ऋषीणाम् च पातितः

Analysis

Word Lemma Parse
शत्रुः शत्रु pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
वीर वीर pos=n,g=m,c=8,n=s
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
भोगिन् भोगिन् pos=n,g=m,c=6,n=p
यक्षाणाम् यक्ष pos=n,g=m,c=6,n=p
दानवानाम् दानव pos=n,g=m,c=6,n=p
pos=i
महा महत् pos=a,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
pos=i
पातितः पातय् pos=va,g=m,c=1,n=s,f=part