Original

रामं कमलपत्राक्षं तुष्टुवुः सर्वदेवताः ।गन्धर्वाः पुष्पवर्षैश्च वाग्भिश्च त्रिदशालयाः ॥ ३ ॥

Segmented

रामम् कमलपत्त्र-अक्षम् तुष्टुवुः सर्व-देवताः गन्धर्वाः पुष्प-वर्षैः च वाग्भिः च त्रिदश-आलयाः

Analysis

Word Lemma Parse
रामम् राम pos=n,g=m,c=2,n=s
कमलपत्त्र कमलपत्त्र pos=n,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
तुष्टुवुः स्तु pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
देवताः देवता pos=n,g=f,c=1,n=p
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
पुष्प पुष्प pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
pos=i
वाग्भिः वाच् pos=n,g=f,c=3,n=p
pos=i
त्रिदश त्रिदश pos=n,comp=y
आलयाः आलय pos=n,g=m,c=1,n=p