Original

ब्रह्मोवाच ।पुत्र नैतदिहाश्चर्यं त्वयि राजर्षिधर्मिणि ।साधो सद्वृत्तमार्गस्थे शृणु चेदं वचो मम ॥ २९ ॥

Segmented

ब्रह्मा उवाच पुत्र न एतत् इह आश्चर्यम् त्वयि राजर्षि-धर्मिनि साधो सत्-वृत्-मार्ग-स्थे शृणु च इदम् वचो मम

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुत्र पुत्र pos=n,g=m,c=8,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
इह इह pos=i
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
राजर्षि राजर्षि pos=n,comp=y
धर्मिनि धर्मिन् pos=a,g=m,c=7,n=s
साधो साधु pos=a,g=m,c=8,n=s
सत् अस् pos=va,comp=y,f=part
वृत् वृत् pos=va,comp=y,f=part
मार्ग मार्ग pos=n,comp=y
स्थे स्थ pos=a,g=f,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s