Original

अग्निरापस्तथाकाशं पृथिवी वायुरेव च ।विमुञ्चन्तु मम प्राणान्यदि पापं चराम्यहम् ॥ २४ ॥

Segmented

अग्निः आपः तथा आकाशम् पृथिवी वायुः एव च विमुञ्चन्तु मम प्राणान् यदि पापम् चरामि अहम्

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
आपः अप् pos=n,g=m,c=1,n=p
तथा तथा pos=i
आकाशम् आकाश pos=n,g=n,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
विमुञ्चन्तु विमुच् pos=v,p=3,n=p,l=lot
मम मद् pos=n,g=,c=6,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
यदि यदि pos=i
पापम् पाप pos=n,g=n,c=2,n=s
चरामि चर् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s