Original

राजपुत्र न ते कोपं करोमि विदिता हि मे ।गतिः स्त्रीणां नराणां च शृणु चेदं वचो मम ॥ २२ ॥

Segmented

राज-पुत्र न ते कोपम् करोमि विदिता हि मे गतिः स्त्रीणाम् नराणाम् च शृणु च इदम् वचो मम

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
कोपम् कोप pos=n,g=m,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
विदिता विद् pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
गतिः गति pos=n,g=f,c=1,n=s
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
नराणाम् नर pos=n,g=m,c=6,n=p
pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s