Original

ततोऽन्तरिक्षं तत्सर्वं देवगन्धर्वसंकुलम् ।शुशुभे तारकाचित्रं शरदीव नभस्तलम् ॥ २० ॥

Segmented

ततो ऽन्तरिक्षम् तत् सर्वम् देव-गन्धर्व-संकुलम् शुशुभे तारका-चित्रम् शरदि इव नभः-तलम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
संकुलम् संकुल pos=a,g=n,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
तारका तारका pos=n,comp=y
चित्रम् चित्र pos=a,g=n,c=1,n=s
शरदि शरद् pos=n,g=f,c=7,n=s
इव इव pos=i
नभः नभस् pos=n,comp=y
तलम् तल pos=n,g=n,c=1,n=s