Original

ततो हते दशग्रीवे देवाः सर्षिपुरोगमाः ।आशीर्भिर्जययुक्ताभिरानर्चुस्तं महाभुजम् ॥ २ ॥

Segmented

ततो हते दशग्रीवे देवाः स ऋषि-पुरोगमाः आशीर्भिः जय-युक्ताभिः आनर्चुः तम् महा-भुजम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
हते हन् pos=va,g=m,c=7,n=s,f=part
दशग्रीवे दशग्रीव pos=n,g=m,c=7,n=s
देवाः देव pos=n,g=m,c=1,n=p
pos=i
ऋषि ऋषि pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
आशीर्भिः आशिस् pos=n,g=,c=3,n=p
जय जय pos=n,comp=y
युक्ताभिः युज् pos=va,g=f,c=3,n=p,f=part
आनर्चुः अर्च् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
भुजम् भुज pos=n,g=m,c=2,n=s