Original

राजा दशरथश्चैव दिव्यभास्वरमूर्तिमान् ।विमानेन महार्हेण हंसयुक्तेन भास्वता ॥ १९ ॥

Segmented

राजा दशरथः च एव दिव्य-भास्वर-मूर्तिमान् विमानेन महार्हेण हंस-युक्तेन भास्वता

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
दशरथः दशरथ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
दिव्य दिव्य pos=a,comp=y
भास्वर भास्वर pos=a,comp=y
मूर्तिमान् मूर्तिमत् pos=a,g=m,c=1,n=s
विमानेन विमान pos=n,g=n,c=3,n=s
महार्हेण महार्ह pos=a,g=n,c=3,n=s
हंस हंस pos=n,comp=y
युक्तेन युज् pos=va,g=n,c=3,n=s,f=part
भास्वता भास्वत् pos=a,g=n,c=3,n=s