Original

शक्रश्चाग्निश्च वायुश्च यमो वरुण एव च ।यक्षाधिपश्च भगवांस्तथा सप्तर्षयोऽमलाः ॥ १८ ॥

Segmented

शक्रः च अग्निः च वायुः च यमो वरुण एव च यक्षाधिपः च भगवान् तथा सप्तर्षयो ऽमलाः

Analysis

Word Lemma Parse
शक्रः शक्र pos=n,g=m,c=1,n=s
pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
वायुः वायु pos=n,g=m,c=1,n=s
pos=i
यमो यम pos=n,g=m,c=1,n=s
वरुण वरुण pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
यक्षाधिपः यक्षाधिप pos=n,g=m,c=1,n=s
pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
तथा तथा pos=i
सप्तर्षयो सप्तर्षि pos=n,g=m,c=1,n=p
ऽमलाः अमल pos=a,g=m,c=1,n=p