Original

ततस्ते हरयः सर्वे तच्छ्रुत्वा रामभाषितम् ।गतासुकल्पा निश्चेष्टा बभूवुः सहलक्ष्मणाः ॥ १६ ॥

Segmented

ततस् ते हरयः सर्वे तत् श्रुत्वा राम-भाषितम् गतासु-कल्पाः निश्चेष्टा बभूवुः सहलक्ष्मणाः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
हरयः हरि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राम राम pos=n,comp=y
भाषितम् भाषित pos=n,g=n,c=2,n=s
गतासु गतासु pos=a,comp=y
कल्पाः कल्प pos=a,g=m,c=1,n=p
निश्चेष्टा निश्चेष्ट pos=a,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
सहलक्ष्मणाः सहलक्ष्मण pos=a,g=m,c=1,n=p