Original

यो ह्यस्या हर्षसंभूतो मुखरागस्तदाभवत् ।क्षणेन स पुनर्भ्रष्टो निःश्वासादिव दर्पणे ॥ १५ ॥

Segmented

यो हि अस्याः हर्ष-सम्भूतः मुख-रागः तदा अभवत् क्षणेन स पुनः भ्रष्टो निःश्वासाद् इव दर्पणे

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
हर्ष हर्ष pos=n,comp=y
सम्भूतः सम्भू pos=va,g=m,c=1,n=s,f=part
मुख मुख pos=n,comp=y
रागः राग pos=n,g=m,c=1,n=s
तदा तदा pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
क्षणेन क्षण pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
भ्रष्टो भ्रंश् pos=va,g=m,c=1,n=s,f=part
निःश्वासाद् निःश्वास pos=n,g=m,c=5,n=s
इव इव pos=i
दर्पणे दर्पण pos=n,g=m,c=7,n=s