Original

ततः सा सहसा बाला तच्छ्रुत्वा दारुणं वचः ।पपात देवी व्यथिता निकृत्ता कदली यथा ॥ १४ ॥

Segmented

ततः सा सहसा बाला तत् श्रुत्वा दारुणम् वचः पपात देवी व्यथिता निकृत्ता कदली यथा

Analysis

Word Lemma Parse
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
बाला बाल pos=a,g=f,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
दारुणम् दारुण pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
पपात पत् pos=v,p=3,n=s,l=lit
देवी देवी pos=n,g=f,c=1,n=s
व्यथिता व्यथ् pos=va,g=f,c=1,n=s,f=part
निकृत्ता निकृत् pos=va,g=f,c=1,n=s,f=part
कदली कदल pos=n,g=f,c=1,n=s
यथा यथा pos=i