Original

सुवृत्तामसुवृत्तां वाप्यहं त्वामद्य मैथिलि ।नोत्सहे परिभोगाय श्वावलीढं हविर्यथा ॥ १३ ॥

Segmented

सु वृत्ताम् असुवृत्ताम् वा अपि अहम् त्वाम् अद्य मैथिलि न उत्सहे परिभोगाय श्व-अवलीढम् हविः यथा

Analysis

Word Lemma Parse
सु सु pos=i
वृत्ताम् वृत्त pos=n,g=f,c=2,n=s
असुवृत्ताम् असुवृत्त pos=a,g=f,c=2,n=s
वा वा pos=i
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अद्य अद्य pos=i
मैथिलि मैथिली pos=n,g=f,c=8,n=s
pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
परिभोगाय परिभोग pos=n,g=m,c=4,n=s
श्व श्वन् pos=n,comp=y
अवलीढम् अवलिह् pos=va,g=n,c=2,n=s,f=part
हविः हविस् pos=n,g=n,c=2,n=s
यथा यथा pos=i