Original

कथं ह्यस्मद्विधो जातु जानन्धर्मविनिश्चयम् ।परहस्तगतां नारीं मुहूर्तमपि धारयेत् ॥ १२ ॥

Segmented

कथम् हि अस्मद्विधः जातु जानन् धर्म-विनिश्चयम् पर-हस्त-गताम् नारीम् मुहूर्तम् अपि धारयेत्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
हि हि pos=i
अस्मद्विधः अस्मद्विध pos=a,g=m,c=1,n=s
जातु जातु pos=i
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
विनिश्चयम् विनिश्चय pos=n,g=m,c=2,n=s
पर पर pos=n,comp=y
हस्त हस्त pos=n,comp=y
गताम् गम् pos=va,g=f,c=2,n=s,f=part
नारीम् नारी pos=n,g=f,c=2,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अपि अपि pos=i
धारयेत् धारय् pos=v,p=3,n=s,l=vidhilin