Original

मामासाद्य पतिं भद्रे न त्वं राक्षसवेश्मनि ।जरां व्रजेथा इति मे निहतोऽसौ निशाचरः ॥ ११ ॥

Segmented

माम् आसाद्य पतिम् भद्रे न त्वम् राक्षस-वेश्मनि जराम् व्रजेथा इति मे निहतो ऽसौ निशाचरः

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
आसाद्य आसादय् pos=vi
पतिम् पति pos=n,g=m,c=2,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
राक्षस राक्षस pos=n,comp=y
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
जराम् जरा pos=n,g=f,c=2,n=s
व्रजेथा व्रज् pos=v,p=2,n=s,l=vidhilin
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
ऽसौ अदस् pos=n,g=m,c=1,n=s
निशाचरः निशाचर pos=n,g=m,c=1,n=s