Original

उवाच रामो वैदेहीं परामर्शविशङ्कितः ।गच्छ वैदेहि मुक्ता त्वं यत्कार्यं तन्मया कृतम् ॥ १० ॥

Segmented

उवाच रामो वैदेहीम् परामर्श-विशङ्कितः गच्छ वैदेहि मुक्ता त्वम् यत् कार्यम् तन् मया कृतम्

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
रामो राम pos=n,g=m,c=1,n=s
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
परामर्श परामर्श pos=n,comp=y
विशङ्कितः विशङ्क् pos=va,g=m,c=1,n=s,f=part
गच्छ गम् pos=v,p=2,n=s,l=lot
वैदेहि वैदेही pos=n,g=f,c=8,n=s
मुक्ता मुच् pos=va,g=f,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
तन् तद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part