Original

मार्कण्डेय उवाच ।स हत्वा रावणं क्षुद्रं राक्षसेन्द्रं सुरद्विषम् ।बभूव हृष्टः ससुहृद्रामः सौमित्रिणा सह ॥ १ ॥

Segmented

मार्कण्डेय उवाच स हत्वा रावणम् क्षुद्रम् राक्षस-इन्द्रम् सुर-द्विषम् बभूव हृष्टः स सुहृद् रामः सौमित्रिणा सह

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
हत्वा हन् pos=vi
रावणम् रावण pos=n,g=m,c=2,n=s
क्षुद्रम् क्षुद्र pos=a,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
सुर सुर pos=n,comp=y
द्विषम् द्विष् pos=a,g=m,c=2,n=s
बभूव भू pos=v,p=3,n=s,l=lit
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
pos=i
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
सौमित्रिणा सौमित्रि pos=n,g=m,c=3,n=s
सह सह pos=i