Original

ततस्ते राममर्छन्तो लक्ष्मणं च क्षपाचराः ।अभिपेतुस्तदा राजन्प्रगृहीतोच्चकार्मुकाः ॥ ९ ॥

Segmented

ततस् ते रामम् अर्छन्तो लक्ष्मणम् च अभिपेतुः तदा राजन् प्रगृहीत-उच्च-कार्मुकाः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
रामम् राम pos=n,g=m,c=2,n=s
अर्छन्तो लक्ष्मण pos=n,g=m,c=2,n=s
लक्ष्मणम् pos=i
क्षपाचर pos=n,g=m,c=1,n=p
अभिपेतुः अभिपत् pos=v,p=3,n=p,l=lit
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
उच्च उच्च pos=a,comp=y
कार्मुकाः कार्मुक pos=n,g=m,c=1,n=p